"കായേന മനസാ ബുദ്ധ്യാ..." എന്ന താളിന്റെ പതിപ്പുകൾ തമ്മിലുള്ള വ്യത്യാസം

(ചെ.) വർഗ്ഗം:ഭഗവത്ഗീത ചേർത്തു ഹോട്ട്ക്യാറ്റ് ഉപയോഗിച്ച്
No edit summary
വരി 1:
 
[[പ്രമാണം:Bhagvad_Gita.jpg|വലത്ത്‌|ലഘുചിത്രം|300x300ബിന്ദു|<center>'''गीतोपदेशःഗീതോപദേശം'''</center>]]
 
: '''कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।'''
വരി 34:
केवलं सत्त्वशुद्धिमात्रफलमेव तस्य कर्मणः स्यात्, यस्मात्-कायेन देहेन मनसा बुद्धया च केवलैर्ममत्ववर्दितैरपीश्वरायैव कर्म करोमि न मम फलायेति ममत्वबुद्धिशून्यैरीन्द्रियैरपि।केवलशब्दः कायादिभिरपि प्रत्येकं संबध्यते सर्वव्यापारेषु ममतावर्जनाय, योगिनः कर्मिणः कर्म कुर्वन्ति संङ्ग त्यक्त्वा फलविषयमात्मशुद्धये। सत्त्वशुद्धय इत्यर्थः।तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव ।।11।।{{गीताश्लोकक्रमः|शीर्षकम्=[[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः=[[ब्रह्मण्याधाय कर्माणि...]]|अग्रिमश्लोकः=[[युक्तः कर्मफलं त्यक्त्वा...]]}}{{कर्मसंन्यासयोगः}}
 
== അവലംബങ്ങൾ==
== सम्बद्धाः लेखाः ==
 
 
== ഉദ്ധരണങ്ങൾ ==
{{Reflist}}
 
"https://ml.wikipedia.org/wiki/കായേന_മനസാ_ബുദ്ധ്യാ..." എന്ന താളിൽനിന്ന് ശേഖരിച്ചത്